Declension table of bhāratānuvarṇana

Deva

NeuterSingularDualPlural
Nominativebhāratānuvarṇanam bhāratānuvarṇane bhāratānuvarṇanāni
Vocativebhāratānuvarṇana bhāratānuvarṇane bhāratānuvarṇanāni
Accusativebhāratānuvarṇanam bhāratānuvarṇane bhāratānuvarṇanāni
Instrumentalbhāratānuvarṇanena bhāratānuvarṇanābhyām bhāratānuvarṇanaiḥ
Dativebhāratānuvarṇanāya bhāratānuvarṇanābhyām bhāratānuvarṇanebhyaḥ
Ablativebhāratānuvarṇanāt bhāratānuvarṇanābhyām bhāratānuvarṇanebhyaḥ
Genitivebhāratānuvarṇanasya bhāratānuvarṇanayoḥ bhāratānuvarṇanānām
Locativebhāratānuvarṇane bhāratānuvarṇanayoḥ bhāratānuvarṇaneṣu

Compound bhāratānuvarṇana -

Adverb -bhāratānuvarṇanam -bhāratānuvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria