Declension table of bhārata

Deva

NeuterSingularDualPlural
Nominativebhāratam bhārate bhāratāni
Vocativebhārata bhārate bhāratāni
Accusativebhāratam bhārate bhāratāni
Instrumentalbhāratena bhāratābhyām bhārataiḥ
Dativebhāratāya bhāratābhyām bhāratebhyaḥ
Ablativebhāratāt bhāratābhyām bhāratebhyaḥ
Genitivebhāratasya bhāratayoḥ bhāratānām
Locativebhārate bhāratayoḥ bhārateṣu

Compound bhārata -

Adverb -bhāratam -bhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria