Declension table of ?bhāradvājī

Deva

FeminineSingularDualPlural
Nominativebhāradvājī bhāradvājyau bhāradvājyaḥ
Vocativebhāradvāji bhāradvājyau bhāradvājyaḥ
Accusativebhāradvājīm bhāradvājyau bhāradvājīḥ
Instrumentalbhāradvājyā bhāradvājībhyām bhāradvājībhiḥ
Dativebhāradvājyai bhāradvājībhyām bhāradvājībhyaḥ
Ablativebhāradvājyāḥ bhāradvājībhyām bhāradvājībhyaḥ
Genitivebhāradvājyāḥ bhāradvājyoḥ bhāradvājīnām
Locativebhāradvājyām bhāradvājyoḥ bhāradvājīṣu

Compound bhāradvāji - bhāradvājī -

Adverb -bhāradvāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria