Declension table of ?bhāraṇīya

Deva

MasculineSingularDualPlural
Nominativebhāraṇīyaḥ bhāraṇīyau bhāraṇīyāḥ
Vocativebhāraṇīya bhāraṇīyau bhāraṇīyāḥ
Accusativebhāraṇīyam bhāraṇīyau bhāraṇīyān
Instrumentalbhāraṇīyena bhāraṇīyābhyām bhāraṇīyaiḥ bhāraṇīyebhiḥ
Dativebhāraṇīyāya bhāraṇīyābhyām bhāraṇīyebhyaḥ
Ablativebhāraṇīyāt bhāraṇīyābhyām bhāraṇīyebhyaḥ
Genitivebhāraṇīyasya bhāraṇīyayoḥ bhāraṇīyānām
Locativebhāraṇīye bhāraṇīyayoḥ bhāraṇīyeṣu

Compound bhāraṇīya -

Adverb -bhāraṇīyam -bhāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria