Declension table of bhāraṇḍa

Deva

MasculineSingularDualPlural
Nominativebhāraṇḍaḥ bhāraṇḍau bhāraṇḍāḥ
Vocativebhāraṇḍa bhāraṇḍau bhāraṇḍāḥ
Accusativebhāraṇḍam bhāraṇḍau bhāraṇḍān
Instrumentalbhāraṇḍena bhāraṇḍābhyām bhāraṇḍaiḥ bhāraṇḍebhiḥ
Dativebhāraṇḍāya bhāraṇḍābhyām bhāraṇḍebhyaḥ
Ablativebhāraṇḍāt bhāraṇḍābhyām bhāraṇḍebhyaḥ
Genitivebhāraṇḍasya bhāraṇḍayoḥ bhāraṇḍānām
Locativebhāraṇḍe bhāraṇḍayoḥ bhāraṇḍeṣu

Compound bhāraṇḍa -

Adverb -bhāraṇḍam -bhāraṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria