Declension table of bhānumat

Deva

NeuterSingularDualPlural
Nominativebhānumat bhānumantī bhānumatī bhānumanti
Vocativebhānumat bhānumantī bhānumatī bhānumanti
Accusativebhānumat bhānumantī bhānumatī bhānumanti
Instrumentalbhānumatā bhānumadbhyām bhānumadbhiḥ
Dativebhānumate bhānumadbhyām bhānumadbhyaḥ
Ablativebhānumataḥ bhānumadbhyām bhānumadbhyaḥ
Genitivebhānumataḥ bhānumatoḥ bhānumatām
Locativebhānumati bhānumatoḥ bhānumatsu

Adverb -bhānumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria