Declension table of bhānumat

Deva

MasculineSingularDualPlural
Nominativebhānumān bhānumantau bhānumantaḥ
Vocativebhānuman bhānumantau bhānumantaḥ
Accusativebhānumantam bhānumantau bhānumataḥ
Instrumentalbhānumatā bhānumadbhyām bhānumadbhiḥ
Dativebhānumate bhānumadbhyām bhānumadbhyaḥ
Ablativebhānumataḥ bhānumadbhyām bhānumadbhyaḥ
Genitivebhānumataḥ bhānumatoḥ bhānumatām
Locativebhānumati bhānumatoḥ bhānumatsu

Compound bhānumat -

Adverb -bhānumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria