Declension table of bhānudatta

Deva

MasculineSingularDualPlural
Nominativebhānudattaḥ bhānudattau bhānudattāḥ
Vocativebhānudatta bhānudattau bhānudattāḥ
Accusativebhānudattam bhānudattau bhānudattān
Instrumentalbhānudattena bhānudattābhyām bhānudattaiḥ bhānudattebhiḥ
Dativebhānudattāya bhānudattābhyām bhānudattebhyaḥ
Ablativebhānudattāt bhānudattābhyām bhānudattebhyaḥ
Genitivebhānudattasya bhānudattayoḥ bhānudattānām
Locativebhānudatte bhānudattayoḥ bhānudatteṣu

Compound bhānudatta -

Adverb -bhānudattam -bhānudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria