Declension table of bhānudāsa

Deva

MasculineSingularDualPlural
Nominativebhānudāsaḥ bhānudāsau bhānudāsāḥ
Vocativebhānudāsa bhānudāsau bhānudāsāḥ
Accusativebhānudāsam bhānudāsau bhānudāsān
Instrumentalbhānudāsena bhānudāsābhyām bhānudāsaiḥ bhānudāsebhiḥ
Dativebhānudāsāya bhānudāsābhyām bhānudāsebhyaḥ
Ablativebhānudāsāt bhānudāsābhyām bhānudāsebhyaḥ
Genitivebhānudāsasya bhānudāsayoḥ bhānudāsānām
Locativebhānudāse bhānudāsayoḥ bhānudāseṣu

Compound bhānudāsa -

Adverb -bhānudāsam -bhānudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria