Declension table of ?bhānīya

Deva

NeuterSingularDualPlural
Nominativebhānīyam bhānīye bhānīyāni
Vocativebhānīya bhānīye bhānīyāni
Accusativebhānīyam bhānīye bhānīyāni
Instrumentalbhānīyena bhānīyābhyām bhānīyaiḥ
Dativebhānīyāya bhānīyābhyām bhānīyebhyaḥ
Ablativebhānīyāt bhānīyābhyām bhānīyebhyaḥ
Genitivebhānīyasya bhānīyayoḥ bhānīyānām
Locativebhānīye bhānīyayoḥ bhānīyeṣu

Compound bhānīya -

Adverb -bhānīyam -bhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria