Declension table of ?bhānīya

Deva

MasculineSingularDualPlural
Nominativebhānīyaḥ bhānīyau bhānīyāḥ
Vocativebhānīya bhānīyau bhānīyāḥ
Accusativebhānīyam bhānīyau bhānīyān
Instrumentalbhānīyena bhānīyābhyām bhānīyaiḥ bhānīyebhiḥ
Dativebhānīyāya bhānīyābhyām bhānīyebhyaḥ
Ablativebhānīyāt bhānīyābhyām bhānīyebhyaḥ
Genitivebhānīyasya bhānīyayoḥ bhānīyānām
Locativebhānīye bhānīyayoḥ bhānīyeṣu

Compound bhānīya -

Adverb -bhānīyam -bhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria