Declension table of ?bhāmyamāna

Deva

NeuterSingularDualPlural
Nominativebhāmyamānam bhāmyamāne bhāmyamānāni
Vocativebhāmyamāna bhāmyamāne bhāmyamānāni
Accusativebhāmyamānam bhāmyamāne bhāmyamānāni
Instrumentalbhāmyamānena bhāmyamānābhyām bhāmyamānaiḥ
Dativebhāmyamānāya bhāmyamānābhyām bhāmyamānebhyaḥ
Ablativebhāmyamānāt bhāmyamānābhyām bhāmyamānebhyaḥ
Genitivebhāmyamānasya bhāmyamānayoḥ bhāmyamānānām
Locativebhāmyamāne bhāmyamānayoḥ bhāmyamāneṣu

Compound bhāmyamāna -

Adverb -bhāmyamānam -bhāmyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria