Declension table of ?bhāmya

Deva

NeuterSingularDualPlural
Nominativebhāmyam bhāmye bhāmyāni
Vocativebhāmya bhāmye bhāmyāni
Accusativebhāmyam bhāmye bhāmyāni
Instrumentalbhāmyena bhāmyābhyām bhāmyaiḥ
Dativebhāmyāya bhāmyābhyām bhāmyebhyaḥ
Ablativebhāmyāt bhāmyābhyām bhāmyebhyaḥ
Genitivebhāmyasya bhāmyayoḥ bhāmyānām
Locativebhāmye bhāmyayoḥ bhāmyeṣu

Compound bhāmya -

Adverb -bhāmyam -bhāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria