Declension table of ?bhāmitavyā

Deva

FeminineSingularDualPlural
Nominativebhāmitavyā bhāmitavye bhāmitavyāḥ
Vocativebhāmitavye bhāmitavye bhāmitavyāḥ
Accusativebhāmitavyām bhāmitavye bhāmitavyāḥ
Instrumentalbhāmitavyayā bhāmitavyābhyām bhāmitavyābhiḥ
Dativebhāmitavyāyai bhāmitavyābhyām bhāmitavyābhyaḥ
Ablativebhāmitavyāyāḥ bhāmitavyābhyām bhāmitavyābhyaḥ
Genitivebhāmitavyāyāḥ bhāmitavyayoḥ bhāmitavyānām
Locativebhāmitavyāyām bhāmitavyayoḥ bhāmitavyāsu

Adverb -bhāmitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria