Declension table of ?bhāmitavya

Deva

NeuterSingularDualPlural
Nominativebhāmitavyam bhāmitavye bhāmitavyāni
Vocativebhāmitavya bhāmitavye bhāmitavyāni
Accusativebhāmitavyam bhāmitavye bhāmitavyāni
Instrumentalbhāmitavyena bhāmitavyābhyām bhāmitavyaiḥ
Dativebhāmitavyāya bhāmitavyābhyām bhāmitavyebhyaḥ
Ablativebhāmitavyāt bhāmitavyābhyām bhāmitavyebhyaḥ
Genitivebhāmitavyasya bhāmitavyayoḥ bhāmitavyānām
Locativebhāmitavye bhāmitavyayoḥ bhāmitavyeṣu

Compound bhāmitavya -

Adverb -bhāmitavyam -bhāmitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria