Declension table of ?bhāmitavatī

Deva

FeminineSingularDualPlural
Nominativebhāmitavatī bhāmitavatyau bhāmitavatyaḥ
Vocativebhāmitavati bhāmitavatyau bhāmitavatyaḥ
Accusativebhāmitavatīm bhāmitavatyau bhāmitavatīḥ
Instrumentalbhāmitavatyā bhāmitavatībhyām bhāmitavatībhiḥ
Dativebhāmitavatyai bhāmitavatībhyām bhāmitavatībhyaḥ
Ablativebhāmitavatyāḥ bhāmitavatībhyām bhāmitavatībhyaḥ
Genitivebhāmitavatyāḥ bhāmitavatyoḥ bhāmitavatīnām
Locativebhāmitavatyām bhāmitavatyoḥ bhāmitavatīṣu

Compound bhāmitavati - bhāmitavatī -

Adverb -bhāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria