Declension table of ?bhāmitā

Deva

FeminineSingularDualPlural
Nominativebhāmitā bhāmite bhāmitāḥ
Vocativebhāmite bhāmite bhāmitāḥ
Accusativebhāmitām bhāmite bhāmitāḥ
Instrumentalbhāmitayā bhāmitābhyām bhāmitābhiḥ
Dativebhāmitāyai bhāmitābhyām bhāmitābhyaḥ
Ablativebhāmitāyāḥ bhāmitābhyām bhāmitābhyaḥ
Genitivebhāmitāyāḥ bhāmitayoḥ bhāmitānām
Locativebhāmitāyām bhāmitayoḥ bhāmitāsu

Adverb -bhāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria