Declension table of ?bhāmiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhāmiṣyamāṇam bhāmiṣyamāṇe bhāmiṣyamāṇāni
Vocativebhāmiṣyamāṇa bhāmiṣyamāṇe bhāmiṣyamāṇāni
Accusativebhāmiṣyamāṇam bhāmiṣyamāṇe bhāmiṣyamāṇāni
Instrumentalbhāmiṣyamāṇena bhāmiṣyamāṇābhyām bhāmiṣyamāṇaiḥ
Dativebhāmiṣyamāṇāya bhāmiṣyamāṇābhyām bhāmiṣyamāṇebhyaḥ
Ablativebhāmiṣyamāṇāt bhāmiṣyamāṇābhyām bhāmiṣyamāṇebhyaḥ
Genitivebhāmiṣyamāṇasya bhāmiṣyamāṇayoḥ bhāmiṣyamāṇānām
Locativebhāmiṣyamāṇe bhāmiṣyamāṇayoḥ bhāmiṣyamāṇeṣu

Compound bhāmiṣyamāṇa -

Adverb -bhāmiṣyamāṇam -bhāmiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria