Declension table of ?bhāmayitavyā

Deva

FeminineSingularDualPlural
Nominativebhāmayitavyā bhāmayitavye bhāmayitavyāḥ
Vocativebhāmayitavye bhāmayitavye bhāmayitavyāḥ
Accusativebhāmayitavyām bhāmayitavye bhāmayitavyāḥ
Instrumentalbhāmayitavyayā bhāmayitavyābhyām bhāmayitavyābhiḥ
Dativebhāmayitavyāyai bhāmayitavyābhyām bhāmayitavyābhyaḥ
Ablativebhāmayitavyāyāḥ bhāmayitavyābhyām bhāmayitavyābhyaḥ
Genitivebhāmayitavyāyāḥ bhāmayitavyayoḥ bhāmayitavyānām
Locativebhāmayitavyāyām bhāmayitavyayoḥ bhāmayitavyāsu

Adverb -bhāmayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria