Declension table of ?bhāmayitavya

Deva

MasculineSingularDualPlural
Nominativebhāmayitavyaḥ bhāmayitavyau bhāmayitavyāḥ
Vocativebhāmayitavya bhāmayitavyau bhāmayitavyāḥ
Accusativebhāmayitavyam bhāmayitavyau bhāmayitavyān
Instrumentalbhāmayitavyena bhāmayitavyābhyām bhāmayitavyaiḥ bhāmayitavyebhiḥ
Dativebhāmayitavyāya bhāmayitavyābhyām bhāmayitavyebhyaḥ
Ablativebhāmayitavyāt bhāmayitavyābhyām bhāmayitavyebhyaḥ
Genitivebhāmayitavyasya bhāmayitavyayoḥ bhāmayitavyānām
Locativebhāmayitavye bhāmayitavyayoḥ bhāmayitavyeṣu

Compound bhāmayitavya -

Adverb -bhāmayitavyam -bhāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria