Declension table of ?bhāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhāmayiṣyat bhāmayiṣyantī bhāmayiṣyatī bhāmayiṣyanti
Vocativebhāmayiṣyat bhāmayiṣyantī bhāmayiṣyatī bhāmayiṣyanti
Accusativebhāmayiṣyat bhāmayiṣyantī bhāmayiṣyatī bhāmayiṣyanti
Instrumentalbhāmayiṣyatā bhāmayiṣyadbhyām bhāmayiṣyadbhiḥ
Dativebhāmayiṣyate bhāmayiṣyadbhyām bhāmayiṣyadbhyaḥ
Ablativebhāmayiṣyataḥ bhāmayiṣyadbhyām bhāmayiṣyadbhyaḥ
Genitivebhāmayiṣyataḥ bhāmayiṣyatoḥ bhāmayiṣyatām
Locativebhāmayiṣyati bhāmayiṣyatoḥ bhāmayiṣyatsu

Adverb -bhāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria