Declension table of ?bhāmayiṣyat

Deva

MasculineSingularDualPlural
Nominativebhāmayiṣyan bhāmayiṣyantau bhāmayiṣyantaḥ
Vocativebhāmayiṣyan bhāmayiṣyantau bhāmayiṣyantaḥ
Accusativebhāmayiṣyantam bhāmayiṣyantau bhāmayiṣyataḥ
Instrumentalbhāmayiṣyatā bhāmayiṣyadbhyām bhāmayiṣyadbhiḥ
Dativebhāmayiṣyate bhāmayiṣyadbhyām bhāmayiṣyadbhyaḥ
Ablativebhāmayiṣyataḥ bhāmayiṣyadbhyām bhāmayiṣyadbhyaḥ
Genitivebhāmayiṣyataḥ bhāmayiṣyatoḥ bhāmayiṣyatām
Locativebhāmayiṣyati bhāmayiṣyatoḥ bhāmayiṣyatsu

Compound bhāmayiṣyat -

Adverb -bhāmayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria