Declension table of ?bhāmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhāmayiṣyantī bhāmayiṣyantyau bhāmayiṣyantyaḥ
Vocativebhāmayiṣyanti bhāmayiṣyantyau bhāmayiṣyantyaḥ
Accusativebhāmayiṣyantīm bhāmayiṣyantyau bhāmayiṣyantīḥ
Instrumentalbhāmayiṣyantyā bhāmayiṣyantībhyām bhāmayiṣyantībhiḥ
Dativebhāmayiṣyantyai bhāmayiṣyantībhyām bhāmayiṣyantībhyaḥ
Ablativebhāmayiṣyantyāḥ bhāmayiṣyantībhyām bhāmayiṣyantībhyaḥ
Genitivebhāmayiṣyantyāḥ bhāmayiṣyantyoḥ bhāmayiṣyantīnām
Locativebhāmayiṣyantyām bhāmayiṣyantyoḥ bhāmayiṣyantīṣu

Compound bhāmayiṣyanti - bhāmayiṣyantī -

Adverb -bhāmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria