Declension table of ?bhāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhāmayiṣyamāṇam bhāmayiṣyamāṇe bhāmayiṣyamāṇāni
Vocativebhāmayiṣyamāṇa bhāmayiṣyamāṇe bhāmayiṣyamāṇāni
Accusativebhāmayiṣyamāṇam bhāmayiṣyamāṇe bhāmayiṣyamāṇāni
Instrumentalbhāmayiṣyamāṇena bhāmayiṣyamāṇābhyām bhāmayiṣyamāṇaiḥ
Dativebhāmayiṣyamāṇāya bhāmayiṣyamāṇābhyām bhāmayiṣyamāṇebhyaḥ
Ablativebhāmayiṣyamāṇāt bhāmayiṣyamāṇābhyām bhāmayiṣyamāṇebhyaḥ
Genitivebhāmayiṣyamāṇasya bhāmayiṣyamāṇayoḥ bhāmayiṣyamāṇānām
Locativebhāmayiṣyamāṇe bhāmayiṣyamāṇayoḥ bhāmayiṣyamāṇeṣu

Compound bhāmayiṣyamāṇa -

Adverb -bhāmayiṣyamāṇam -bhāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria