Declension table of ?bhāmayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhāmayiṣyamāṇaḥ bhāmayiṣyamāṇau bhāmayiṣyamāṇāḥ
Vocativebhāmayiṣyamāṇa bhāmayiṣyamāṇau bhāmayiṣyamāṇāḥ
Accusativebhāmayiṣyamāṇam bhāmayiṣyamāṇau bhāmayiṣyamāṇān
Instrumentalbhāmayiṣyamāṇena bhāmayiṣyamāṇābhyām bhāmayiṣyamāṇaiḥ bhāmayiṣyamāṇebhiḥ
Dativebhāmayiṣyamāṇāya bhāmayiṣyamāṇābhyām bhāmayiṣyamāṇebhyaḥ
Ablativebhāmayiṣyamāṇāt bhāmayiṣyamāṇābhyām bhāmayiṣyamāṇebhyaḥ
Genitivebhāmayiṣyamāṇasya bhāmayiṣyamāṇayoḥ bhāmayiṣyamāṇānām
Locativebhāmayiṣyamāṇe bhāmayiṣyamāṇayoḥ bhāmayiṣyamāṇeṣu

Compound bhāmayiṣyamāṇa -

Adverb -bhāmayiṣyamāṇam -bhāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria