Declension table of ?bhāmayat

Deva

MasculineSingularDualPlural
Nominativebhāmayan bhāmayantau bhāmayantaḥ
Vocativebhāmayan bhāmayantau bhāmayantaḥ
Accusativebhāmayantam bhāmayantau bhāmayataḥ
Instrumentalbhāmayatā bhāmayadbhyām bhāmayadbhiḥ
Dativebhāmayate bhāmayadbhyām bhāmayadbhyaḥ
Ablativebhāmayataḥ bhāmayadbhyām bhāmayadbhyaḥ
Genitivebhāmayataḥ bhāmayatoḥ bhāmayatām
Locativebhāmayati bhāmayatoḥ bhāmayatsu

Compound bhāmayat -

Adverb -bhāmayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria