Declension table of ?bhāmayantī

Deva

FeminineSingularDualPlural
Nominativebhāmayantī bhāmayantyau bhāmayantyaḥ
Vocativebhāmayanti bhāmayantyau bhāmayantyaḥ
Accusativebhāmayantīm bhāmayantyau bhāmayantīḥ
Instrumentalbhāmayantyā bhāmayantībhyām bhāmayantībhiḥ
Dativebhāmayantyai bhāmayantībhyām bhāmayantībhyaḥ
Ablativebhāmayantyāḥ bhāmayantībhyām bhāmayantībhyaḥ
Genitivebhāmayantyāḥ bhāmayantyoḥ bhāmayantīnām
Locativebhāmayantyām bhāmayantyoḥ bhāmayantīṣu

Compound bhāmayanti - bhāmayantī -

Adverb -bhāmayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria