Declension table of ?bhāmayamāna

Deva

MasculineSingularDualPlural
Nominativebhāmayamānaḥ bhāmayamānau bhāmayamānāḥ
Vocativebhāmayamāna bhāmayamānau bhāmayamānāḥ
Accusativebhāmayamānam bhāmayamānau bhāmayamānān
Instrumentalbhāmayamānena bhāmayamānābhyām bhāmayamānaiḥ bhāmayamānebhiḥ
Dativebhāmayamānāya bhāmayamānābhyām bhāmayamānebhyaḥ
Ablativebhāmayamānāt bhāmayamānābhyām bhāmayamānebhyaḥ
Genitivebhāmayamānasya bhāmayamānayoḥ bhāmayamānānām
Locativebhāmayamāne bhāmayamānayoḥ bhāmayamāneṣu

Compound bhāmayamāna -

Adverb -bhāmayamānam -bhāmayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria