Declension table of ?bhāmanīya

Deva

NeuterSingularDualPlural
Nominativebhāmanīyam bhāmanīye bhāmanīyāni
Vocativebhāmanīya bhāmanīye bhāmanīyāni
Accusativebhāmanīyam bhāmanīye bhāmanīyāni
Instrumentalbhāmanīyena bhāmanīyābhyām bhāmanīyaiḥ
Dativebhāmanīyāya bhāmanīyābhyām bhāmanīyebhyaḥ
Ablativebhāmanīyāt bhāmanīyābhyām bhāmanīyebhyaḥ
Genitivebhāmanīyasya bhāmanīyayoḥ bhāmanīyānām
Locativebhāmanīye bhāmanīyayoḥ bhāmanīyeṣu

Compound bhāmanīya -

Adverb -bhāmanīyam -bhāmanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria