Declension table of ?bhāmamāna

Deva

NeuterSingularDualPlural
Nominativebhāmamānam bhāmamāne bhāmamānāni
Vocativebhāmamāna bhāmamāne bhāmamānāni
Accusativebhāmamānam bhāmamāne bhāmamānāni
Instrumentalbhāmamānena bhāmamānābhyām bhāmamānaiḥ
Dativebhāmamānāya bhāmamānābhyām bhāmamānebhyaḥ
Ablativebhāmamānāt bhāmamānābhyām bhāmamānebhyaḥ
Genitivebhāmamānasya bhāmamānayoḥ bhāmamānānām
Locativebhāmamāne bhāmamānayoḥ bhāmamāneṣu

Compound bhāmamāna -

Adverb -bhāmamānam -bhāmamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria