Declension table of ?bhāmamāna

Deva

MasculineSingularDualPlural
Nominativebhāmamānaḥ bhāmamānau bhāmamānāḥ
Vocativebhāmamāna bhāmamānau bhāmamānāḥ
Accusativebhāmamānam bhāmamānau bhāmamānān
Instrumentalbhāmamānena bhāmamānābhyām bhāmamānaiḥ bhāmamānebhiḥ
Dativebhāmamānāya bhāmamānābhyām bhāmamānebhyaḥ
Ablativebhāmamānāt bhāmamānābhyām bhāmamānebhyaḥ
Genitivebhāmamānasya bhāmamānayoḥ bhāmamānānām
Locativebhāmamāne bhāmamānayoḥ bhāmamāneṣu

Compound bhāmamāna -

Adverb -bhāmamānam -bhāmamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria