Declension table of ?bhālya

Deva

MasculineSingularDualPlural
Nominativebhālyaḥ bhālyau bhālyāḥ
Vocativebhālya bhālyau bhālyāḥ
Accusativebhālyam bhālyau bhālyān
Instrumentalbhālyena bhālyābhyām bhālyaiḥ bhālyebhiḥ
Dativebhālyāya bhālyābhyām bhālyebhyaḥ
Ablativebhālyāt bhālyābhyām bhālyebhyaḥ
Genitivebhālyasya bhālyayoḥ bhālyānām
Locativebhālye bhālyayoḥ bhālyeṣu

Compound bhālya -

Adverb -bhālyam -bhālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria