सुबन्तावली ?भाल्लव्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाभाल्लव्युपनिषत् भाल्लव्युपनिषदौ भाल्लव्युपनिषदः
सम्बोधनम्भाल्लव्युपनिषत् भाल्लव्युपनिषदौ भाल्लव्युपनिषदः
द्वितीयाभाल्लव्युपनिषदम् भाल्लव्युपनिषदौ भाल्लव्युपनिषदः
तृतीयाभाल्लव्युपनिषदा भाल्लव्युपनिषद्भ्याम् भाल्लव्युपनिषद्भिः
चतुर्थीभाल्लव्युपनिषदे भाल्लव्युपनिषद्भ्याम् भाल्लव्युपनिषद्भ्यः
पञ्चमीभाल्लव्युपनिषदः भाल्लव्युपनिषद्भ्याम् भाल्लव्युपनिषद्भ्यः
षष्ठीभाल्लव्युपनिषदः भाल्लव्युपनिषदोः भाल्लव्युपनिषदाम्
सप्तमीभाल्लव्युपनिषदि भाल्लव्युपनिषदोः भाल्लव्युपनिषत्सु

समास भाल्लव्युपनिषत्

अव्यय ॰भाल्लव्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria