सुबन्तावली ?भाल्लवेयोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाभाल्लवेयोपनिषत् भाल्लवेयोपनिषदौ भाल्लवेयोपनिषदः
सम्बोधनम्भाल्लवेयोपनिषत् भाल्लवेयोपनिषदौ भाल्लवेयोपनिषदः
द्वितीयाभाल्लवेयोपनिषदम् भाल्लवेयोपनिषदौ भाल्लवेयोपनिषदः
तृतीयाभाल्लवेयोपनिषदा भाल्लवेयोपनिषद्भ्याम् भाल्लवेयोपनिषद्भिः
चतुर्थीभाल्लवेयोपनिषदे भाल्लवेयोपनिषद्भ्याम् भाल्लवेयोपनिषद्भ्यः
पञ्चमीभाल्लवेयोपनिषदः भाल्लवेयोपनिषद्भ्याम् भाल्लवेयोपनिषद्भ्यः
षष्ठीभाल्लवेयोपनिषदः भाल्लवेयोपनिषदोः भाल्लवेयोपनिषदाम्
सप्तमीभाल्लवेयोपनिषदि भाल्लवेयोपनिषदोः भाल्लवेयोपनिषत्सु

समास भाल्लवेयोपनिषत्

अव्यय ॰भाल्लवेयोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria