Declension table of ?bhājyamāna

Deva

NeuterSingularDualPlural
Nominativebhājyamānam bhājyamāne bhājyamānāni
Vocativebhājyamāna bhājyamāne bhājyamānāni
Accusativebhājyamānam bhājyamāne bhājyamānāni
Instrumentalbhājyamānena bhājyamānābhyām bhājyamānaiḥ
Dativebhājyamānāya bhājyamānābhyām bhājyamānebhyaḥ
Ablativebhājyamānāt bhājyamānābhyām bhājyamānebhyaḥ
Genitivebhājyamānasya bhājyamānayoḥ bhājyamānānām
Locativebhājyamāne bhājyamānayoḥ bhājyamāneṣu

Compound bhājyamāna -

Adverb -bhājyamānam -bhājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria