Declension table of bhājya

Deva

NeuterSingularDualPlural
Nominativebhājyam bhājye bhājyāni
Vocativebhājya bhājye bhājyāni
Accusativebhājyam bhājye bhājyāni
Instrumentalbhājyena bhājyābhyām bhājyaiḥ
Dativebhājyāya bhājyābhyām bhājyebhyaḥ
Ablativebhājyāt bhājyābhyām bhājyebhyaḥ
Genitivebhājyasya bhājyayoḥ bhājyānām
Locativebhājye bhājyayoḥ bhājyeṣu

Compound bhājya -

Adverb -bhājyam -bhājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria