Declension table of ?bhājitavat

Deva

NeuterSingularDualPlural
Nominativebhājitavat bhājitavantī bhājitavatī bhājitavanti
Vocativebhājitavat bhājitavantī bhājitavatī bhājitavanti
Accusativebhājitavat bhājitavantī bhājitavatī bhājitavanti
Instrumentalbhājitavatā bhājitavadbhyām bhājitavadbhiḥ
Dativebhājitavate bhājitavadbhyām bhājitavadbhyaḥ
Ablativebhājitavataḥ bhājitavadbhyām bhājitavadbhyaḥ
Genitivebhājitavataḥ bhājitavatoḥ bhājitavatām
Locativebhājitavati bhājitavatoḥ bhājitavatsu

Adverb -bhājitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria