Declension table of ?bhājitavat

Deva

MasculineSingularDualPlural
Nominativebhājitavān bhājitavantau bhājitavantaḥ
Vocativebhājitavan bhājitavantau bhājitavantaḥ
Accusativebhājitavantam bhājitavantau bhājitavataḥ
Instrumentalbhājitavatā bhājitavadbhyām bhājitavadbhiḥ
Dativebhājitavate bhājitavadbhyām bhājitavadbhyaḥ
Ablativebhājitavataḥ bhājitavadbhyām bhājitavadbhyaḥ
Genitivebhājitavataḥ bhājitavatoḥ bhājitavatām
Locativebhājitavati bhājitavatoḥ bhājitavatsu

Compound bhājitavat -

Adverb -bhājitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria