Declension table of bhājī

Deva

FeminineSingularDualPlural
Nominativebhājī bhājyau bhājyaḥ
Vocativebhāji bhājyau bhājyaḥ
Accusativebhājīm bhājyau bhājīḥ
Instrumentalbhājyā bhājībhyām bhājībhiḥ
Dativebhājyai bhājībhyām bhājībhyaḥ
Ablativebhājyāḥ bhājībhyām bhājībhyaḥ
Genitivebhājyāḥ bhājyoḥ bhājīnām
Locativebhājyām bhājyoḥ bhājīṣu

Compound bhāji - bhājī -

Adverb -bhāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria