Declension table of ?bhājayitavyā

Deva

FeminineSingularDualPlural
Nominativebhājayitavyā bhājayitavye bhājayitavyāḥ
Vocativebhājayitavye bhājayitavye bhājayitavyāḥ
Accusativebhājayitavyām bhājayitavye bhājayitavyāḥ
Instrumentalbhājayitavyayā bhājayitavyābhyām bhājayitavyābhiḥ
Dativebhājayitavyāyai bhājayitavyābhyām bhājayitavyābhyaḥ
Ablativebhājayitavyāyāḥ bhājayitavyābhyām bhājayitavyābhyaḥ
Genitivebhājayitavyāyāḥ bhājayitavyayoḥ bhājayitavyānām
Locativebhājayitavyāyām bhājayitavyayoḥ bhājayitavyāsu

Adverb -bhājayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria