Declension table of ?bhājayitavya

Deva

NeuterSingularDualPlural
Nominativebhājayitavyam bhājayitavye bhājayitavyāni
Vocativebhājayitavya bhājayitavye bhājayitavyāni
Accusativebhājayitavyam bhājayitavye bhājayitavyāni
Instrumentalbhājayitavyena bhājayitavyābhyām bhājayitavyaiḥ
Dativebhājayitavyāya bhājayitavyābhyām bhājayitavyebhyaḥ
Ablativebhājayitavyāt bhājayitavyābhyām bhājayitavyebhyaḥ
Genitivebhājayitavyasya bhājayitavyayoḥ bhājayitavyānām
Locativebhājayitavye bhājayitavyayoḥ bhājayitavyeṣu

Compound bhājayitavya -

Adverb -bhājayitavyam -bhājayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria