Declension table of ?bhājayitavya

Deva

MasculineSingularDualPlural
Nominativebhājayitavyaḥ bhājayitavyau bhājayitavyāḥ
Vocativebhājayitavya bhājayitavyau bhājayitavyāḥ
Accusativebhājayitavyam bhājayitavyau bhājayitavyān
Instrumentalbhājayitavyena bhājayitavyābhyām bhājayitavyaiḥ bhājayitavyebhiḥ
Dativebhājayitavyāya bhājayitavyābhyām bhājayitavyebhyaḥ
Ablativebhājayitavyāt bhājayitavyābhyām bhājayitavyebhyaḥ
Genitivebhājayitavyasya bhājayitavyayoḥ bhājayitavyānām
Locativebhājayitavye bhājayitavyayoḥ bhājayitavyeṣu

Compound bhājayitavya -

Adverb -bhājayitavyam -bhājayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria