Declension table of ?bhājayiṣyat

Deva

NeuterSingularDualPlural
Nominativebhājayiṣyat bhājayiṣyantī bhājayiṣyatī bhājayiṣyanti
Vocativebhājayiṣyat bhājayiṣyantī bhājayiṣyatī bhājayiṣyanti
Accusativebhājayiṣyat bhājayiṣyantī bhājayiṣyatī bhājayiṣyanti
Instrumentalbhājayiṣyatā bhājayiṣyadbhyām bhājayiṣyadbhiḥ
Dativebhājayiṣyate bhājayiṣyadbhyām bhājayiṣyadbhyaḥ
Ablativebhājayiṣyataḥ bhājayiṣyadbhyām bhājayiṣyadbhyaḥ
Genitivebhājayiṣyataḥ bhājayiṣyatoḥ bhājayiṣyatām
Locativebhājayiṣyati bhājayiṣyatoḥ bhājayiṣyatsu

Adverb -bhājayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria