सुबन्तावली ?भाजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभाजयिष्यन्ती भाजयिष्यन्त्यौ भाजयिष्यन्त्यः
सम्बोधनम्भाजयिष्यन्ति भाजयिष्यन्त्यौ भाजयिष्यन्त्यः
द्वितीयाभाजयिष्यन्तीम् भाजयिष्यन्त्यौ भाजयिष्यन्तीः
तृतीयाभाजयिष्यन्त्या भाजयिष्यन्तीभ्याम् भाजयिष्यन्तीभिः
चतुर्थीभाजयिष्यन्त्यै भाजयिष्यन्तीभ्याम् भाजयिष्यन्तीभ्यः
पञ्चमीभाजयिष्यन्त्याः भाजयिष्यन्तीभ्याम् भाजयिष्यन्तीभ्यः
षष्ठीभाजयिष्यन्त्याः भाजयिष्यन्त्योः भाजयिष्यन्तीनाम्
सप्तमीभाजयिष्यन्त्याम् भाजयिष्यन्त्योः भाजयिष्यन्तीषु

समास भाजयिष्यन्ति भाजयिष्यन्ती

अव्यय ॰भाजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria