Declension table of ?bhājayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhājayiṣyantī bhājayiṣyantyau bhājayiṣyantyaḥ
Vocativebhājayiṣyanti bhājayiṣyantyau bhājayiṣyantyaḥ
Accusativebhājayiṣyantīm bhājayiṣyantyau bhājayiṣyantīḥ
Instrumentalbhājayiṣyantyā bhājayiṣyantībhyām bhājayiṣyantībhiḥ
Dativebhājayiṣyantyai bhājayiṣyantībhyām bhājayiṣyantībhyaḥ
Ablativebhājayiṣyantyāḥ bhājayiṣyantībhyām bhājayiṣyantībhyaḥ
Genitivebhājayiṣyantyāḥ bhājayiṣyantyoḥ bhājayiṣyantīnām
Locativebhājayiṣyantyām bhājayiṣyantyoḥ bhājayiṣyantīṣu

Compound bhājayiṣyanti - bhājayiṣyantī -

Adverb -bhājayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria