Declension table of ?bhājayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhājayiṣyamāṇam bhājayiṣyamāṇe bhājayiṣyamāṇāni
Vocativebhājayiṣyamāṇa bhājayiṣyamāṇe bhājayiṣyamāṇāni
Accusativebhājayiṣyamāṇam bhājayiṣyamāṇe bhājayiṣyamāṇāni
Instrumentalbhājayiṣyamāṇena bhājayiṣyamāṇābhyām bhājayiṣyamāṇaiḥ
Dativebhājayiṣyamāṇāya bhājayiṣyamāṇābhyām bhājayiṣyamāṇebhyaḥ
Ablativebhājayiṣyamāṇāt bhājayiṣyamāṇābhyām bhājayiṣyamāṇebhyaḥ
Genitivebhājayiṣyamāṇasya bhājayiṣyamāṇayoḥ bhājayiṣyamāṇānām
Locativebhājayiṣyamāṇe bhājayiṣyamāṇayoḥ bhājayiṣyamāṇeṣu

Compound bhājayiṣyamāṇa -

Adverb -bhājayiṣyamāṇam -bhājayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria