Declension table of ?bhājayantī

Deva

FeminineSingularDualPlural
Nominativebhājayantī bhājayantyau bhājayantyaḥ
Vocativebhājayanti bhājayantyau bhājayantyaḥ
Accusativebhājayantīm bhājayantyau bhājayantīḥ
Instrumentalbhājayantyā bhājayantībhyām bhājayantībhiḥ
Dativebhājayantyai bhājayantībhyām bhājayantībhyaḥ
Ablativebhājayantyāḥ bhājayantībhyām bhājayantībhyaḥ
Genitivebhājayantyāḥ bhājayantyoḥ bhājayantīnām
Locativebhājayantyām bhājayantyoḥ bhājayantīṣu

Compound bhājayanti - bhājayantī -

Adverb -bhājayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria