Declension table of ?bhājayamāna

Deva

NeuterSingularDualPlural
Nominativebhājayamānam bhājayamāne bhājayamānāni
Vocativebhājayamāna bhājayamāne bhājayamānāni
Accusativebhājayamānam bhājayamāne bhājayamānāni
Instrumentalbhājayamānena bhājayamānābhyām bhājayamānaiḥ
Dativebhājayamānāya bhājayamānābhyām bhājayamānebhyaḥ
Ablativebhājayamānāt bhājayamānābhyām bhājayamānebhyaḥ
Genitivebhājayamānasya bhājayamānayoḥ bhājayamānānām
Locativebhājayamāne bhājayamānayoḥ bhājayamāneṣu

Compound bhājayamāna -

Adverb -bhājayamānam -bhājayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria