Declension table of ?bhājayamāna

Deva

MasculineSingularDualPlural
Nominativebhājayamānaḥ bhājayamānau bhājayamānāḥ
Vocativebhājayamāna bhājayamānau bhājayamānāḥ
Accusativebhājayamānam bhājayamānau bhājayamānān
Instrumentalbhājayamānena bhājayamānābhyām bhājayamānaiḥ bhājayamānebhiḥ
Dativebhājayamānāya bhājayamānābhyām bhājayamānebhyaḥ
Ablativebhājayamānāt bhājayamānābhyām bhājayamānebhyaḥ
Genitivebhājayamānasya bhājayamānayoḥ bhājayamānānām
Locativebhājayamāne bhājayamānayoḥ bhājayamāneṣu

Compound bhājayamāna -

Adverb -bhājayamānam -bhājayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria