Declension table of bhājaka

Deva

MasculineSingularDualPlural
Nominativebhājakaḥ bhājakau bhājakāḥ
Vocativebhājaka bhājakau bhājakāḥ
Accusativebhājakam bhājakau bhājakān
Instrumentalbhājakena bhājakābhyām bhājakaiḥ bhājakebhiḥ
Dativebhājakāya bhājakābhyām bhājakebhyaḥ
Ablativebhājakāt bhājakābhyām bhājakebhyaḥ
Genitivebhājakasya bhājakayoḥ bhājakānām
Locativebhājake bhājakayoḥ bhājakeṣu

Compound bhājaka -

Adverb -bhājakam -bhājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria